B 353-26 Sāmudrikalakṣaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/26
Title: Sāmudrikalakṣaṇa
Dimensions: 24.9 x 13.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5818
Remarks:


Reel No. B 353-26 Inventory No. 60203

Title Sarvārthacintāmaṇi / Sāmudrikalakṣaṇam

Subject Jyotiṣa

Language Sanskrit

Text Features Lakṣaṇādhyāya up to strīlakṣaṇādhyāya

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 13.0 cm

Folios 19

Lines per Folio 9–10

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5818

Manuscript Features

Excerpts

Beginning

❖ śrīdurggābhavānyai namaḥ ||

ādidevaṃ praṇamyādau, sarvajñaṃ sarvvadarśanaṃ |

sāmudrikaṃ pravakṣyāmi, rakṣa(2)ṇāni (!) narastriyāḥ ||

pūrvvam āyuḥ parīkṣyeta, paścāl lakṣaṇam eva ca |

āyuhīnā narānāryyo lakṣaṇai(3)ṣ (!) kiṃ prayojanaṃ ||

vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca |

nirddiṣṭaṃ lakṣaṇan teṣāṃ, samudre va(4)canaṃ yathā ||

pañcadīrghaṃ catur hrasvaṃ, pañcasūkṣmaṃ ṣaḍ uttaraṃ |

saptaraktaṃ trivistīrṇṇa, trigaṃbhīraṃ pra(5)śasyate || (fol. 1v1–5)

End

anagnaśāyī trayaparvvamaithunaṃ,

cira praṇaṣṭhāṃ śriyam ānayanti te ||

sva(8)rgāgatānām iha ye ca loke,

catvāri teṣāṃ hṛdaye vasanti |

dānaprasaṃgo madhurā ca vāṇī,

devā(9)rccaṇaṃ brāhmaṇatarpaṇañ ca ||

kārppaṇyavṛttiḥ svajaneṣu nindā,

kucailatā nīcajaneṣu sakhyaṃ |

ati(10)varoṣaḥ (!) kaṭutā ca vāṇī,

narasya cihnaṃ narakāgatasya || 7 || śrīkṛṣṇaśśaraṇaṃ || ❖ || śubha || (fol. 19r7–10)

Colophon

iti sāmudrike strīṇāṃ rakṣaṇaṃ || , (1) iti sāmudrikaṃ saṃpūrṇaṃ || ○ || (fol. 18r10, 18v1)

Microfilm Details

Reel No. B 353/26

Date of Filming 06-10-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3,

Catalogued by MS

Date 10-11-2006

Bibliography