B 353-26 Sāmudrikalakṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/26
Title: Sāmudrikalakṣaṇa
Dimensions: 24.9 x 13.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5818
Remarks:
Reel No. B 353-26 Inventory No. 60203
Title Sarvārthacintāmaṇi / Sāmudrikalakṣaṇam
Subject Jyotiṣa
Language Sanskrit
Text Features Lakṣaṇādhyāya up to strīlakṣaṇādhyāya
Manuscript Details
Script Newari
Material paper
State complete
Size 24.5 x 13.0 cm
Folios 19
Lines per Folio 9–10
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5818
Manuscript Features
Excerpts
Beginning
❖ śrīdurggābhavānyai namaḥ ||
ādidevaṃ praṇamyādau, sarvajñaṃ sarvvadarśanaṃ |
sāmudrikaṃ pravakṣyāmi, rakṣa(2)ṇāni (!) narastriyāḥ ||
pūrvvam āyuḥ parīkṣyeta, paścāl lakṣaṇam eva ca |
āyuhīnā narānāryyo lakṣaṇai(3)ṣ (!) kiṃ prayojanaṃ ||
vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca |
nirddiṣṭaṃ lakṣaṇan teṣāṃ, samudre va(4)canaṃ yathā ||
pañcadīrghaṃ catur hrasvaṃ, pañcasūkṣmaṃ ṣaḍ uttaraṃ |
saptaraktaṃ trivistīrṇṇa, trigaṃbhīraṃ pra(5)śasyate || (fol. 1v1–5)
End
anagnaśāyī trayaparvvamaithunaṃ,
cira praṇaṣṭhāṃ śriyam ānayanti te ||
sva(8)rgāgatānām iha ye ca loke,
catvāri teṣāṃ hṛdaye vasanti |
dānaprasaṃgo madhurā ca vāṇī,
devā(9)rccaṇaṃ brāhmaṇatarpaṇañ ca ||
kārppaṇyavṛttiḥ svajaneṣu nindā,
kucailatā nīcajaneṣu sakhyaṃ |
ati(10)varoṣaḥ (!) kaṭutā ca vāṇī,
narasya cihnaṃ narakāgatasya || 7 || śrīkṛṣṇaśśaraṇaṃ || ❖ || śubha || (fol. 19r7–10)
Colophon
iti sāmudrike strīṇāṃ rakṣaṇaṃ || , (1) iti sāmudrikaṃ saṃpūrṇaṃ || ○ || (fol. 18r10, 18v1)
Microfilm Details
Reel No. B 353/26
Date of Filming 06-10-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3,
Catalogued by MS
Date 10-11-2006
Bibliography